HYMNS TO GANESHA – GANESHA BHUJANGAM

      ३. गणेशभुजंगम्
  (श्री शंकराचार्यकृतम्)
रणत्क्षुद्रघण्टा निनादाभिरामं
चलत्ताण्डवोद्दण्डवत् पद्मतालम् ।
लसत्तुन्दिलांगोपरि व्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥ १ ॥
ध्वनिध्वंसवीणालयोल्लासि वक्त्रं
स्फुरच्छुण्डदण्डोल्लसद् बीजपूरम् ।
गलद्दर्प सौगन्ध्य लोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥ २ ॥
प्रकाशज्जपारक्तरत्नप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलंबोदरं वक्रतुण्डैकदंतं
गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥
विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चंद्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥
उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुंदरीचामरैस्सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥
स्फुरन्निष्ठुरालोलपिंगाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिंदुगं गीयते योगिवर्यैः
गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥
 
यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परंपारमोंकारमाम्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥
चिदानन्द सान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
नमोविश्वबीज प्रसीदेशसूनो ॥ ८ ॥
इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान्
गणेशप्रसादेन सिद्ध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥           

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.