HYMNS TO KRISHNA – KRISHNA ASHTAKAM ( BY ADI SANKARACHARYA)

कृष्णाष्टकम्
        
(श्री शंकराचार्यकृतं)
श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः
गदी शङ्खी चक्री विमलवनमाली
स्थिररुचिः 
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ १ ॥
यतः सर्वं जातं वियदनिलमुख्यं
जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन
मधुहा  ।
लये सर्वं स्वस्मिन् हरति कलया
यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ २ ॥
असूनायम्यादौ यमनियममुख्यैः
सुकरणैः
निरुध्येदं चित्तं हृदि विलयमानीय
सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो
मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ३ ॥
पृथिव्यां तिष्ठन् यो यमयति
महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम्
नियन्तारं ध्येयं मुनिसुरनृणां
मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ४ ॥
महेन्द्रादिर्देवो जयति दितिजान्यस्य
बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि
कृतौ यत्कृतिमृते ।
बलारातेर्गर्वं परिहरति योऽसौ
विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ५ ॥
विना यस्य ध्यानं व्रजति पशुतां
सूकरमुखाम्
विना यस्य ज्ञानं जनिमृतिभयं
याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं
याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ६ ॥
नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ७ ॥
यदा धर्मग्लानिर्भवति जगतां
क्षोभणकरी
तदा लोकस्वामी प्रकटितवपुः
सेतुधृगजः ।
सतां धाता स्वच्छो निगमगणगीतो
व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः  ॥ ८ ॥
इति हरिरखिलात्माराधितः शङ्करेण
श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः
यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदारः शङ्खचक्राब्जहस्तः
॥ ९ ॥
             ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO KRISHNA – KRISHNA ASHTAKAM ( BY ADI SANKARACHARYA)

  1. Rangamani says:

    You are doing a great job Sri Ramamurthy.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.