HYMNS TO SHIVA – SRI VAIDYANATHA ASHTAKAM

श्री वैद्यनाथाष्टकम्

श्रीराम सौमित्रि जटायुवेद-
षडाननादित्य कुजार्चिताय ।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥
गंगाप्रवाहेन्दु-जटाधराय
त्रिलोचनाय स्मरकालहन्त्रे ।
समस्त देवैरपि पूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥
भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥
प्रभूतवातादि समस्त रोग-
प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥
वाक्श्रोत्रनेत्राङ्घ्रिविहीनजन्तोः
वाक्श्रोत्रनेत्राङ्घ्रिमुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥
वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदांबुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥
स्वतीर्थ मृत् भस्मभृदंगभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्म स्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥
श्री नीलकण्ठाय वृषध्वजाय
स्रग्गन्धभस्माद्यपिशोभिताय ।
सुपुत्र दारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥
स्वामिन् सर्वजगन्नाथ सर्वरोगचिकित्सक ।
क्षुद्ररोगभयार्तान् नः त्राहि त्राहि महाप्रभो ॥ ९ ॥

Click here for sri Ramachander’s English translation


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.