HYMNS TO SARASWATI – SARASWATI STOTRAM ( PADMA PURANA)

सरस्वतीस्तोत्र
           
(पाद्मपुराणांतर्गतं)
सरस्वतीं नमस्यामि
चेतनानां हृदिस्थितां ।
कण्ठस्थां पद्मयोनेस्तु
हिमाकरप्रियास्पदाम् ॥ १
मतिदां वरदां
शुद्धां वीणाहस्तवरप्रदां ।
ऐं ऐं
मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥
सुप्रकाशां निरालम्बां
अज्ञानतिमिरापहाम् ।
शुक्लां मोक्षप्रदां
रम्यां शुभाङ्गां शोभनप्रदाम्
॥ ३ ॥
पद्मोपविष्टां कुण्डलिनीं
शुक्लवर्णां मनोरमाम् ।
आदित्यमण्डले लीनां
प्रणमामि हरिप्रियाम् ॥
४ ॥
इति मासं
स्तुतानेन  वागीशेन
महात्मना ।
आत्मानं दर्शयामास
शरदिन्दुसमप्रभाम् ॥ ५
              सरस्वत्युवाच
वरं वृणीष्व
भद्रं ते यत्ते मनसि
वर्तते ।
               ब्रुहस्पतिः
वरदा यदि
मे देवि सम्यग्ज्ञानं प्रयच्छ
मे ॥ ६ ॥

            

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.