HYMNS TO SARASWATI -SRI SHARADA BHUJANGA STOTRAM

श्रीशारदाभुजंगस्तोत्रं
   
(श्री शंकराचार्यकृतं)
          
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलंबाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
१ ॥
कटाक्षे दयार्द्रां
करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः
सुभद्राम् ।
पुरस्त्रीं विनिद्रां
पुरस्तुङ्गभद्रां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
२ ॥
ललामाङ्कफालां लसत्गानलोलां
स्वभक्तैकपालां यशः
श्री कपोलाम् ।
करेत्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
३ ॥
सुसीमन्तवेणीं दृशानिर्जितैणीं
रमत् कीरवाणीं
नमत् वज्रपाणीम् ।
सुधामन्थरास्यां मुदा
चिन्त्यवेणीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
४ ॥
सुशान्तां सुदेहां
दृगन्ते कचान्तां
लसत् सल्लताङ्गीं
अनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
५ ॥
कुरंगे तुरंगे
मृगेन्द्रे खदेन्द्रे
मराले मदेभे
महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां
सदा सामरूपां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
६ ॥
ज्वलत् कान्ति
वह्निं जगन्मोहनाङ्गीं
भजे मानसांभोजसुभ्रांतभृंगीम् ।
निजस्तोत्रसंगीतनृत्यप्रभांगीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
७ ॥
भवांभोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चंचलोदारताटङ्ककर्णां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
८ ॥
   
         ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.