HYMNS TO SARASWATI- SRI VAGDEVI STAVAM

            ९. श्रीवाग्दॆवीस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वादॆ शक्तिप्रदात्री प्रणतजनततॆः सन्ततं सत्सभायां
प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वॆव वक्तुम् ।
वागीशाद्यैः सुराग्र्‌यैर्विविधफलकृतॆ सन्ततं पूज्यमाना
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ १ ॥
व्याख्यामुद्राक्षमालाकलशसुलिखितैः राजदंभॊजपाणिः
काव्यालंकारमुख्यॆष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।
मूकॆभ्यॊऽप्यार्द्रचित्ता दिशति करुणया या जवात्साकृपाब्धिः
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ २ ॥
जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वाऽऽगमानां
शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।
कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ ३ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on HYMNS TO SARASWATI- SRI VAGDEVI STAVAM

  1. How about providing an English translation as well as explanation with reference for this (sandarbha sahita vyaakhya) ?

  2. I'm sorry to say that we are not able to do that now.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.