HYMNS TO SARASWATI-SRI VANEE PRASNAMALA STUTI

११. श्रीवाणीप्रश्नमालास्तुतिः
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।
किं मां दूरीकुरुषॆ दॆवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
औरसतनयं मां तव कस्माद्दूरीकरॊषि वद वाणि ॥ २ ॥
आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ३ ॥
अतिपरिचयादवज्ञा प्रभवॆत्पुत्रॆषु किं सवित्रीणां ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरॊषि वद वाणि ॥ ४ ॥
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदॆ तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरॊषि वद वाणि ॥ ५ ॥
गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरॊषि वद वाणि ॥ ६ ॥
जगतां पालनमनिशं कुर्वन्त्यास्तॆ भवॆत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरॊषि वद वाणि ॥ ७ ॥
पापान्निवार्य सरणौ विमलायां मॆ प्रवर्तनॆ तरसा ।
कर्तव्यॆ सति कृपया कस्माद्दूरीकरॊषि वद वाणि ॥ ८ ॥
यद्यप्यन्यानन्यान्दॆवानाराधयामि न त्वं तॆ ।
सर्वात्मिकॆति चपलः कस्माद्दूरीकरॊषि वद वाणि ॥ ९ ॥
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
पात्रमहॆतुकदयायाः कस्माद्दूरीकरॊषि वद वाणि ॥ १० ॥
तव सद्मनि गुरुसदनॆ विद्यातीर्थालयॆ च बहुसुखतः ।
खॆलां कुर्वन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ११ ॥


त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रॆ ।
स्वैरविहारकृतं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १२ ॥
त्वत्पादपूततुङ्गातीरॆ विजनॆ वनॆ चरन्तं मां ।
अनुघस्रं मॊदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥
तुङ्गातीरॆ दिनकरनिवॆशनिकटस्थलॆ विपुलॆ ।
ध्यायन्तं परतत्वं कस्माद्दूरीकरॊषि वद वाणि ॥ १४ ॥
तुङ्गातीरॆ रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १५ ॥
जातु च नरसिंहपुरॆ तुङ्गातीरॆ सुसैकतॆ मॊदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १६ ॥
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।
कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरॊषि वद वाणि ॥ १७ ॥
शङ्करभगवत्पादप्रणीतचूडामणिं विवॆकादिम् ।
शृण्वन्तं नृहरिवनॆकस्माद्दूरीकरॊषि वद वाणि ॥ १८ ॥
                    ***


  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.