HYMNS TO KARTHIKEYA- SUBRAHMANYA ASHTAKAM (SKANDAM)

  ५. श्रीसुब्रह्मण्याष्टकम् -२
(अगस्त्यकृतं, स्कान्दपुराणान्तर्गतम्)
नमॊऽस्तु बृन्दारकबृन्दवन्द्य-
पादारविन्दाय  सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥ १ ॥
नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रॆ
कर्त्रॆ समस्तस्य मनॊरथानाम् ।
दात्रॆ रतानां परतारकस्य
हन्त्रॆ प्रचण्डासुरतारकस्य ॥ २ ॥
अमूर्तमूर्तायसहस्रमूर्तयॆ
गुणायगुण्यायपरात्पराय ।
अपारपाराय परात्पराय
नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥
नमॊऽस्तु तॆ ब्रह्मविदांवराय
दिगंबरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवॆ
नमॊ हिरण्याय हिरण्यरॆतसॆ ॥ ४ ॥
तपःस्वरूपाय तपॊधनाय
तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणॆ
तृणीकृतैश्वर्यविरागिणॆ नमः ॥ ५ ॥
नमॊऽस्तु तुभ्यं शरजन्मनॆ विभॊ
प्रभातसूर्यारुण दन्तपङ्क्तयॆ ।
बालाय चाबालपराक्रमाय
षण्मातुराबालमनातुराय ॥ ६ ॥
मीढुष्टमायॊत्तरमीढुषॆ नमॊ
नमॊ गणानांपतयॆ गणाय ।
नमॊऽस्तु तॆ जन्मजरातिगाय
नमॊ विशाखाय सुशक्तिपाणयॆ ॥ ७ ॥
सर्वस्यनाथस्य कुमारकाय
क्रौञ्चारयॆ तारकमारकाय ।
स्वाहॆय गांगॆय च कार्तिकॆय
शैलॆय तुभ्यं सततं नमॊऽस्तु ॥ ८ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.