HYMNS TO SHIVA – ARTATRANAPARAYANA GANGADHARASHTAKAM

आर्तत्राणपरायणगंगाधराष्टकम्
क्षीराम्भोनिधिमन्थनोद्भवविषात् संदह्यमानान्
सुरान्
ब्रह्मादीनवलोक्य यः
करुणया हालाहलाख्यं विषम्
निश्शंकं निजलीलया
कबलयन् लोकान् ररक्षादरात्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ १ ॥
क्षीरं स्वादु
निपीय मातुलगृहे गत्वा
स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे
घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं
क्षीरांबुधिं दत्तवान्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ २ ॥
मृत्युं वक्षसि
ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया
लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं
रथांगं ददौ
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ३ ॥
व्यूढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवान्
अमोघविषयं दिव्यास्त्रमुद्बोधयन्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ४ ॥
बालं शैवकुलोद्भवं
परिहसत् स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव
मूर्ध्नि पुष्पनिचयं दातुं
समुद्यत्करम् ।
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयं भजन्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ५ ॥
संत्रस्तेषु पुरा
पुरासुरभयात् इन्द्रादिबृन्दारके-
ष्वारूढो धरणीरथं
श्रुतिहयं कृत्वा मुरारिं शरम्
रक्षन् यः
कृपया समस्तविबुधान् जित्वा
सुरारीन् क्षणात्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ६ ॥
श्रौतस्मार्तपथे पराङ्मुखमपि
प्रोद्यन्महापातकं
विश्वातीतमपि त्वमेव
गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः
करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ७ ॥
गांगं वेगमवाप्य
मान्यविबुधैः वोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन
विनुतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीं
आपूरयन् पावनीं
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ८ ॥

 

              

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.