HYMNS TO SHIVA – PASUPATYASHTAKAM (BY PRITHIVIPATI SURI)

पशुपत्यष्टकम्

(श्री पृथिवीपतिसूरिविरचितम्)

 ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥

पशुपतिं द्युपतिं धरणीपतिं
भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं

परं
भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

न जनको जननी न च सोदरो
न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं
भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

मुरजडिण्डिमवाद्यविलक्षणं
मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं
भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥

शरणदं सुखदं शरणान्वितं
शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं
भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥

नरशिरोरचितं मणिकुण्डलं
भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं
भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मखविनाशकरं शशिशेखरं
सततमध्वरभाजिफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं
भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

मदमपास्य चिरं हृदिसंस्थितं
मरणजन्मजराभयपीडनम् ।
जगदुदीक्ष्य समीपभयाकुलं
भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

हरिविरिञ्चिसुराधिपपूजितं
यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भुवनत्रितयाधिपं
भजत रे मनुजा गिरिजापतिम् ॥ ९ ॥

पशुपतेरिदमष्टकमद्भुतं
विरचितं पृथिवीपतिसूरिणा ।
पठति संशृणुते मनुजः सदा
शिवपुरीं वसते लभते मुदम् ॥ १० ॥

 
Click here for Ramachandra’s English Translation of this stotra.
॥ इस स्तोत्र का हिन्दी अनुवाद पढें ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

3 Comments on HYMNS TO SHIVA – PASUPATYASHTAKAM (BY PRITHIVIPATI SURI)

  1. Long before as a student when i participated in a shlokocharana pratiyogita organised by Sanskrit sansthan in Delhi, we had Pashupatishtakam as our topic. Out of my memory i can remember only 3 stanzas. Accordingly i believe there are some mistakes here as mentioned due to our strong practice of the uchharan part:-
    1. In second stanza, i believe the words should be replaced like (Bhujagalokapatim to Bahujagalokapatincha) & ( Pranatabhaktajanartiharam to pranatabhaktajanartiharamparam).
    2. In third stanza, the first line is like (na janako janani, na cha sodro), so CHA word is missing. Likewise, third line is (avatikopi na kaalvasham gatam), so NA word is missing.

    If you think following points are correct, pls amend.

    Thank You a lot for putting it in your Blog. Gr8 work done. Kudos.

    1. Thanking you, Rajeev, for pointing out the omissions. The omission of 'न’ in the 3rd stanza changes the whole meaning. I have made the changes, Thanks a lot Jhaji

  2. 🙂
    U r most welcome. Keep Posting such works as its very rare to find it on net too.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.