HYMNS TO SHIVA – PRADOSHA STOTRAM

प्रदोषस्तोत्रम्
   
(स्कान्दपुराणान्तर्गतम्)
सत्यं ब्रवीमि
परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।
संसारमुल्बणमसारमवाप्य जन्तोः
सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १
ये नार्चयन्ति गिरिशं
समये
प्रदोषे
ये नार्चितं शिवमपि
प्रणमन्ति चान्ये ।
ये तत्कथां श्रुतिपुटैः
न पिबन्ति मूढाः
ते जन्मजन्मसु भवन्ति
नराः दरिद्राः ॥
२ ॥
ये वै प्रदोषसमये परमेश्वरस्य
कुर्वन्त्यनन्यमनसोऽङ्घ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
सौभाग्यसंपदधिकास्त इहैव
लोके ॥
३ ॥
कैलासशैलभवने त्रिजगज्जनित्रीम्
गौरीं निवेश्य कनकाञ्चितरत्नपीठे ।
नृत्यं विधातुमभिवाञ्छति शूलपाणौ
देवाः प्रदोष समये नु भजन्ति
सर्वे ॥ ४ ॥
वाग्देवी
धृतवल्लकी शतमखो वेणुं दधत्
पद्मजः
तालोन्निद्रकरा रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमृदङ्गवादनपटुः देवाः समन्तात् स्थिताः
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्
॥ ५ ॥
गन्धर्वयक्षपतगोरगसिद्धसाध्य-
विद्याधरामरवराप्सरसां गणाश्च
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः
प्राप्ते प्रदोषसमये
हरपार्श्वसंस्थाः ॥ ६
अतः प्रदोषे शिव एक एव
पूज्योऽथ
नान्ये हरिपद्मजाद्याः ।
तस्मिन् महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः
॥ ७ ॥

         ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on HYMNS TO SHIVA – PRADOSHA STOTRAM

  1. Anonymous says:

    wonderful, really appreciate this site for the effort in putting up some rare stotras. best wishes and God Bless…

  2. Excellent! Thank you very much!

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.