HYMNS TO SHIVA – SHIVASHTAKAM

                 शिवाष्टकम्
(स्वामी वृधनृसिंहभारती विरचितम्)
   
आशावशादष्टदिगन्तराले
देशान्तरभ्रान्तमशान्तबुद्धिम् ।
आकारमात्रादवनीसुरं मां
अकृत्यकृत्यं शिव
पाहि शंभो ॥ १
मांसास्थिमज्जामलमूत्रपात्र-
गात्राभिमानोज्झितकृत्यजालम् ।
मद्भावनं मन्मथपीडितांगम्
मायामयं मां
शिव पाहि शंभो ॥ २
संसारमायाजलधिप्रवाह-
संमग्नमुद्भ्रान्तमशान्तचित्तम् ।
त्वत्पादसेवाविमुखं सकामं
सुदुर्जनं मां
शिव पाहि शंभो ॥
३ ॥
इष्टानृतं भ्रष्टमनिष्टधर्मं
नष्टात्मबोधं
नयलेशहीनम् ।
कष्टारिषड्वर्गनिपीडिताङ्गं
दुष्टोत्तमं मां शिव पाहि
शम्भो ॥
४ ॥
वेदागमाभ्यासरसानभिज्ञं
पादारविन्दं तव
नार्चयन्तम् ।
वेदोक्तकर्माणि विलोपयन्तं
वेदाकृते मां शिव
पाहि शम्भो ॥ ५ ॥
अन्यायवित्तार्जनसक्तचित्तं
अन्यासु नारीष्वनुरागवन्तम् ।
अन्यान्नभोक्तारमशुद्धदेहं
आचारहीनं शिव
पाहि शम्भो  ॥
६ ॥
पुरात्ततापत्रयतप्तदेहं
परां गतिं
गंतुमुपायवर्जम् ।
परावमानैकपरात्मभावं
नराधमं मां
शिव पाहि शम्भो ॥
७ ॥
पिता यथा
रक्षति पुत्रमीश
जगत्पिता त्वं
जगतः सहायः ।
कृतापराधं तव
सर्वकार्ये
कृपानिधे मां शिव
पाहि शम्भो  ॥
८ ॥

          ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

3 Comments on HYMNS TO SHIVA – SHIVASHTAKAM

  1. नयकेशहीनम् is wrong. Please correct this as नयलेशहीनम्.

  2. वेदागमाभ्यः सरसानभिज्ञं will be वेदागमाभ्यासरसानभिज्ञं.

  3. This is a work of स्वामी वृद्धनृसिंहभारती.Read more here : http://www.sringeri.net/jagadgurus/sri-vruddha-nrisimha-bharati

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.