HYMNA TO KARTHIKEYA -SUBRAHMANYA ASHTAKAM

 ३. श्रीसुब्रह्मण्याष्टकम् -१
 
हॆ स्वामिनाथ करुणाकर दीनबन्धॊ
श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
श्रीशादिदॆवगणपूजितपादपद्म
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥
दॆवादिदॆवसुत दॆवगणाधिनाथ
दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ २ ॥
नित्यान्नदाननिरताखिलरॊगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ३ ॥
क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल
चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ४ ॥
दॆवादिदॆवरथमण्डलमध्यमॆत्य
दॆवॆन्द्रपीठनगरं धृतचापहस्त ।
शूरं निहत्य सुरकॊटिभिरीड्यमान
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ५ ॥
हीरादिरत्नवरयुक्तकिरीटहार
कॆयूरकुण्डललसत् कवचाभिराम ।
हॆ वीर तारकजयामरबृन्दवन्द्य
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ६ ॥
पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः
पञ्चामृतैः प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त मघवत्तनयासनाथ
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ७ ॥
श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या
कामादिरॊगकलुषीकृतदुष्टचित्तं । ।
सिक्त्वा तु मामव कलानिधिकॊटिकान्त
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ८ ॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥ ९ ॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।
कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥ १० ॥

               ***


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNA TO KARTHIKEYA -SUBRAHMANYA ASHTAKAM

  1. I heard this sung by umA mohan. Now I'm reading it here. Nice. First time.
    Who is poet?

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.