HYMNS TO KARTHIKEYA – SWAMINATHA STOTRAM

श्रीस्वामिनाथस्तॊत्रम्
     (श्री अनन्तरामदीक्षितकृतम्)
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ  ॥ १ ॥
 
रुद्राक्षधारिन् नमस्तॆ रौद्र-
रॊगं हर त्वं पुरारॆर्गुरॊ मॆ ।
राकॆन्दुवक्त्रं भवन्तं मार-
रूपं कुमारं भजॆ कामपूरम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ २ ॥
मां पाहिरॊगादघॊरात् मंग-
लापाङ्गपातॆन भङ्गात्‌स्वराणाम्
कालाच्च दुष्पाककूलात् काल-
कालस्य सूनुं भजॆ क्रान्तसानुम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ३ ॥
ब्रह्मादयॊ यस्य शिष्याः ब्रह्म-
पुत्रा गिरौ यस्य सॊपानभूताः
सैन्यं सुराश्चापि सर्वे साम-
वॆदादिगॆयं भजॆ कार्तिकॆयम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ४ ॥
काषायसंवीतगात्रं काम-
रॊगादिसंहारभिक्षान्नपात्रम्
कारुण्यसंपूर्णनॆत्रं शक्ति-
हस्तं पवित्रं भजॆ शंभुपुत्रम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ५ ॥
श्रीस्वामिशैलेवसन्तं साधु-
संघस्य रॊगान् सदा संहरन्तम्
ऒंकारतत्वं वदन्तं शम्भु-
कर्णॆ हसन्तं भजॆऽहं शिशुं तम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ६ ॥
स्तॊत्रं कृतं चित्रचित्रं दीक्षि-
तानन्तरामॆण सर्वार्थसिद्ध्यै
भक्त्या पठॆत् यः प्रभातॆ
दॆवदॆवप्रसादात् लभॆताष्टसिद्धिम्
हॆ स्वामिनाथार्तबन्धॊ
भस्मलिप्ताङ्ग गांगॆय कारुण्यसिन्धॊ ॥ ७ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.