HYMNS TO KRISHNA – CHATUHSLOKI

चतुःश्लोकी
      
(श्री विट्ठलेश्वरप्रोक्तम्) 
सदा सर्वात्मभावेन भजनीयो व्रजेश्वरः
करिष्यति स एवास्मदैहिकं पारलौकिकम्
॥ १ ॥
अन्याश्रयो न कर्तव्यः सर्वथा
बाधकस्तु सः ।
स्वकीये स्वात्मभावश्च कर्तव्यः
सर्वथा सदा ॥ २ ॥
सदा सर्वात्मना कृष्णः सेव्यः
कालादिदोषनुत् ।
तद्भक्तेषु च निर्दोषभावेन
स्थेयमादरात् ॥ ३ ॥
भगवत्येव सततं स्थापनीयं मनः
स्वयम् ।
कालोऽयं कठिनोऽपि श्रीकृष्णभक्तान्न
बाधते ॥ ४ ॥
               ***
 

          

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.