HYMNS TO KRISHNA – MUKUNDASHTAKAM

मुकुन्दाष्टकम्
 करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्
वटस्यपत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि
॥ १ ॥
संहृत्यलोकान् वटपत्रमध्ये
शयानमाद्यन्तविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मरामि
॥ २ ॥
आलोक्यमातुर्मुखमादरेण
स्तन्यं पिबन्तं सरसीरुहाक्षम्
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मरामि
॥ ३ ॥
इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम्
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि
॥ ४ ॥
कलिन्दजान्तस्थितकालियस्य
फणाग्ररङ्गे नटनप्रियं तम्
तत्पुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मरामि
॥ ५ ॥
शिक्येनिधायाज्यपयोदधीनि
कार्यात्गतायां व्रजनायिकायाम्
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुन्दं मनसा स्मरामि
॥ ६ ॥
लम्बालकं लम्बितहारयष्टिं
शृङ्गारलीलाङ्कुरदंतपंक्तिम्
बिम्बाधरापूरितवेणुनादं
बालं मुकुन्दं मनसा स्मरामि
॥ ७ ॥
उलूखले बद्धमुदारचौर्यं
उत्तुङ्गयुग्मार्जुनभङ्गलीलम्
उत्फुल्ल्पद्मायतचारुनेत्रम्
बालं मुकुन्दं मनसा स्मरामि
॥ ९ ॥
          
एवं मुकुन्दाष्टकमादरेण
सकृत् पठेद्यस्सलभते नित्यम्
ज्ञानप्रदं पापहरं पवित्रं
श्रियं च विद्यां च यशश्च मुक्तिम्
॥ १० ॥
      
***

       

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.