HYMNS TO KRISHNA – SRI KRISHNASHTAKAM

 श्रीकृष्णाष्टकम्
वसुदेवसुतं देवं कंसचाणूरमर्दनम्
देवकीपरमानन्दं कृष्णं वन्दे
जगद्गुरुम् ॥ १ ॥
अतसीपुष्पसङ्काशं हारनूपुरशोभितम्
रत्नकङ्कणकेयूरं कृष्णं वन्दे
जगद्गुरुम् ॥ २ ॥
कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्
विलसत्कुण्डलधरं कृष्णं वन्दे
जगद्गुरुम् ॥ ३ ॥
मन्दारगन्धसंयुक्तं चारुहासं
चतुर्भुजम् ।
बर्हिपिञ्छावचूडांगं कृष्णं
वन्दे जगद्गुरुम् ॥ ४ ॥
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्
यादवानां शिरोरत्नं कृष्णं
वन्दे जगद्गुरुम् ॥ ५ ॥
रुग्मिणीकेलिसंयुक्तं पीतांबर
सुशोभितम् ।
अवाप्ततुलसीगन्धं कृष्णं वन्दे
जगद्गुरुम् ॥ ६ ॥
गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम्
श्रीनिकेतं महेष्वासं कृष्णं
वन्दे जगद्गुरुम् ॥ ७ ॥
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्
शंखचक्रधरं देवं कृष्णं वन्दे
जगद्गुरुम् ॥ ८ ॥
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय
यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन
विनश्यति ॥ ९ ॥

 Click here for Ramachandra’s English Translation of this stotra 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO KRISHNA – SRI KRISHNASHTAKAM

  1. hello jay yogeshwar my name is dantreliya sanjayplease gujrati shree krishnashtakam in convert language in gujrati in proper to please any information to send in E-mail Id in [email protected]

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.