HYMNS TO SHIVA – NATARAJA DHYANAM

नटराजध्यानम्
सप्तार्णवपरिक्षिप्तां द्वीपैः
सप्तभिरन्विताम् ।
पञ्चाशत्कॊटि विस्तीर्णां
ध्यायेत्सर्वां सभां महीम् ॥
१ ॥
तस्याश्च हृदयाम्भोजे
मातृकाक्षरकेसरम् ।
ध्यायेदष्टदलं धीमान्
महाहृदयमत्र च ॥ २
तस्य मध्ये
त्रिकोणे तु तरुणेन्दुशिखामणिम् ।
चारुचूडजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥ ३ ॥
त्रिपुण्ड्रविलसत्फालं चन्द्रार्कानललोचनम् ।
वामभागस्थितां देवीं
वीक्षयन्तमपांगतः ॥ ४
अधरोल्लङ्घनाकारसंजिहानस्मितांकुरम् ।
कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥
५ ॥
महाडमरुवाद्यूद्‌र्ध्वदक्षपाणिसरोरुहम् ।
तदन्यकरपद्मान्तचलदुत्थितपावकम् ॥
६ ॥
दक्षाधःकरपद्मेन हरन्तं
प्राणिनां भयम् ।
विक्षिप्तान्यकरं तिर्यक्
कुञ्चितेनाङ्घ्रिणाऽधमम् ॥ ७
वामेतरप्रकोष्ठान्तर्नृत्यत् फणधरेश्वरम्
कल्पब्रह्मकपालानां मालया
लम्बमानया ॥ ८ ॥
स्वतन्त्रमात्मनो रूपं
आचक्षाणं स्वभावतः
व्याघ्रचर्माम्बरधरं कटिसूत्रितपन्नगम्  ।
दक्षपादाब्जविन्यासात् अधःकृततमोगुणम् ॥ ९ ॥
         
भस्मोद्धूलितसर्वांगं परमानन्दताण्डवम् ।
एवं ध्यायेत्
पुरेशानं पुण्डरीकपुरेश्वरम् ॥
१० ॥

         

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.