HYMNS TO SRIRAM – BRAHMA DEVA KRITA SRIRAMA STUTI

ब्रह्मदेवकृता श्रीरामस्तुतिः
 
  (अध्यात्मरामायणांतर्गतम्)
वन्दे देवं विष्णुमशेषस्थितिहेतुं
त्वामध्यात्मज्ञानिभिरन्तर्हृदि
भाव्यम् ।
हेयाहेयद्वन्द्वविहीनं परमेकं
सत्तामात्रं सर्वहृदिस्थं दृशिरूपम्
॥ १ ॥
प्राणापानौ निश्चयबुद्ध्या
हृदि रुद्ध्वा
छित्त्वा सर्वं संशयबन्धं विषयौघान्
पश्यन्तीशं यं गतमोहा यतयस्तं
वन्दे रामं रत्नकिरीटं रविभासम्
॥ २ ॥
मायातीतं योगविधानं जगदादिं
मानातीतं मोहविनाशं मुनिवन्द्यम्
योगिध्येयं योगविधानं परिपूर्णं
वन्दे रामं रञ्जितलोकं रमणीयम्
॥ ३ ॥
भावाभावप्रत्ययहीनं भवमुख्यै-
र्योगासक्तैरर्चितपादांबुजयुग्मम्
नित्यं शुद्धं बुद्धमनन्तं
प्रणवाख्यं
वन्दे रामं वीरमशेषासुरदावम्
॥ ४ ॥
त्वं मे नाथो नाथितकार्याखिलकारी
मानातीतो माधवरूपोऽखिलाधारी
भक्त्या गम्यो भावितरूपो भवहारी
योगाभ्यासैर्भावितचेतःसहचारी
॥ ५ ॥
त्वामाद्यन्तं लोकततीनां परमीशं
लोकानां नो  लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं
वन्दे रामं सुन्दरमिन्दीवरनीलम्
॥ ७ ॥
को वा ज्ञातुं त्वामतिमानं
गतमानं
माया सक्तो माधव शक्तो मुनिमान्यम्
वृन्दारण्ये वन्दितवृन्दारकवृन्दं
वन्दे रामं भवमुखवन्द्यं सुखकन्दम्
॥ ८ ॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं
नित्यानन्दं निर्विषयज्ञानमनादिम्
मत्सेवार्थं मानुषभावं प्रतिपन्नं
वन्दे रामं मरकतवर्णं मथुरेशम्
॥ ९ ॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं
ब्राह्मं ब्रह्मज्ञानविधानं
भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं
ध्यात्वा पातकजालैर्विगतः स्यात्
॥ १० ॥
           
***

Click here for Ramachandra’s English Translation of this stotra

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.