HYMNS TO SRIRAM – RAMARAKSHA STOTRAM

रामरक्षास्तोत्रम्
      
(बुधकौशिककृतम्)
ध्यायेदाजानुबाहुं धृतशरधनुषं
बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं
प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं
नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं
रामचन्द्रम् ॥ १ ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
॥ २ ॥
ध्यात्वा नीलोत्पलश्यामं रामं
राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामकुटमण्डितम्
॥ ३ ॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं
विभुम् ॥ ४ ॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं
सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः
॥ ५ ॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः
श्रुती ।
घ्राणं पातु मखत्राता मुखं
सौमित्रिवत्सलः ॥ ६ ॥
जिह्वां विद्यानिधिः पातु कण्ठं
भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ
भग्नेशकार्मुकः ॥ ७ ॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं
जाम्बवदाश्रयः ॥ ८ ॥
सुग्रीवेशः कटी पातु सक्थिनी
हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्
॥ ९ ॥
जानुनी सेतुकृत् पातु जङ्खे
दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं
वपुः ॥ १० ॥
एतां रामबलोपेतां रक्षां यः
सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी
विनयी भवेत् ॥ ११ ॥
पातालभूतलव्योमचारिणः छद्मारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं
रमनामभिः ॥ १२ ॥
रामेति रामभद्रेति रामचन्द्रेति
वा स्मरन ।
नरो न लिप्यते पापैर्भुक्तिं
मुक्तिं च विन्दति ॥ १३ ॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
यः कण्ठे धरयेत्तस्य करस्थाः
सर्वसिद्धयः ॥ १४ ॥
वज्रपञ्जरनामेदं यो रामकवचं
स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते
जयमङ्गलम् ॥ १५ ॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां
हरः ।
तथा लिखितवान् प्राप्तः प्रबुद्धो
बुधकौशिकः ॥ १६ ॥
आरामः कल्पवृक्षाणां विरामः
सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमन्स
नः प्रभुः ॥ १७ ॥
तरुणौ रूपसंपन्नौ सुकुमारौ
महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
॥ १८ ॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ
रामलक्ष्मणौ ॥ १९ ॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ
सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां
नो रघूत्तमौ ॥ २० ॥
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः
पथि सदैव गच्छताम् ॥ २१ ॥
सन्नद्धः कवची खड्गी चापबाणधरो
युवा ।
गच्छन्ममाग्रतो नित्यं रामः
पातु सलक्ष्मणः ॥ २२ ॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो
बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो
रघूत्तमः ॥ २३ ॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः
॥ २४ ॥
इत्येतानि जपन्नितयं मद्भक्तः
श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति
न संशयः ॥ २५ ॥
रामं दूर्वादलश्यामं पद्माक्षं
पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैः न
ते संसारिणो नराः ॥ २६ ॥
रामं लक्ष्मणपूर्वजं रघुवरं
सीतापतिं सुन्दॢं
काकुत्स्थं करुणार्णवं गुणनिधिं
विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं
श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं
राघवं रावणारिम् ॥ २७ ॥
रामाय रामभद्राय रामचन्द्राय
वेधस ।
रघुनाथाय नाथाय सीतायाः पतये
नमः ॥ २८ ॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम
॥ २९ ॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये
॥ ३० ॥
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः
सर्वस्वं मे जीवितेशो दयालु-
र्नान्यं दैवं नैव जाने न जाने
॥ ३१ ॥
दक्षिणे लक्ष्मणो यस्य वामे
च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे
रघुनन्दनम् ॥ ३२ ॥
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये
॥ ३३ ॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये
॥ ३४ ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरं
आरुह्यकविताशाखां वन्दे वाल्मीकिकोकिलम्
॥ ३५ ॥
आपदामपहर्तारं दातारं सर्वसंपदाम
लोकाभिरामं श्रीरामं भूयो भूयो
नमाम्यहम् ॥ ३६ ॥
भर्जनं भवबीजानां अर्जनं सुखसंपदाम्
तर्जनं यमदूतानां रामरामेति
गर्जनम् ॥ ३७ ॥
रमो राजमणिः सदा विजयते रामं
रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय
तस्मै नमः ।
रामान्नास्ति परायणं परतरं
रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे  भो राम मामुद्धर ॥ ३८ ॥
राम रामेति रामेति रमे रामे
मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम
वरानने ॥

           
       

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.