HYMNS TO SHIVA – SIVARAKSHA STOTRAM (YAGNAVALKYA KRITAM)

शिवरक्षास्तोत्रम्
         
(याज्ञवल्क्यकृतम्)
 
चरितं देवदेवस्य
महादेवस्य पावनम् ।
अपारं परमोदारं
चतुर्वर्गस्यसाधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं
त्रिनेत्रकम् ।
शिवं ध्यात्वा
दशभुजं शिवरक्षांपठेन्नरः ॥
२ ॥
गंगाधरः शिरः
पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी
कर्णौ सर्पविभूषणः ॥
३ ॥
घ्राणं पातु
पुरारातिः मुखं पातु जगत्पतिः
जिह्वां वागीश्वरः
पातु कन्धरं शितिकन्धरः ॥
४ ॥
श्रीकण्ठः पातु
मे कण्ठं स्कन्धौ विश्वधुरन्धरः
भुजौ भूभारसंहर्ता
करौ पातु पिनाकधृक् ॥
५ ॥
हृदयं शंकरः
पातु जठरं गिरिजापतिः ।
नाभिं मृत्युंजयः
पातु कटिं व्याघ्राजिनाम्बरः ॥
६ ॥
सक्थिनी पातु
दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः
पातु जानुनी जगदीश्वरः ॥
७ ॥
जङ्घे पातु
जगत्कर्ता गुल्फौ पातु गणाधिपः
चरणौ करुणासिन्धुः
सर्वांगानि सदाशिवः ॥ ८
एतां शिवबलोपेतां
रक्षां यः सुकृती पठेत्
स भुक्त्वा
सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥
९ ॥
ग्रहभूतपिशाचाद्याः त्रैलोक्ये
विचरन्ति ये ।
दूरादाशु पलायन्ते
शिवनामाभिरक्षणात् ॥ १०
अभयङ्करनामेदं कवचं
पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥                ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.