HYMNS TO SHIVA – SRI PARVATIPARAMESHWARA DHYANAM

श्री पर्वतीपरमेश्वरध्यानम्
ध्यायेन्निरामयं
वस्तु
सर्गस्थितिलयाधिकं ।
निर्गुणं निष्कलं
नित्यं मनोवाचामगोचरम् ॥
१ ॥
गंगाधरं शशिधरं
जटामकुटशोभितं ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥ २ ॥
लोचनत्रयसंपन्नं स्वर्णकुण्डलशोभितं ।
स्मेराननं चतुर्बाहुं
मुक्ताहारोपशोभितम् ॥ ३
अक्षमालां सुधाकुम्भं
चिन्मयीं मुद्रिकामपि ।
पुस्तकं च
भुजैर्द्दिव्यैः दधानं पार्वतीपतिम्
॥ ४ ॥
श्वेताम्बरधरं श्वेतं
रत्नसिंहासनस्थितं ।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम् ॥ ५ ॥
वामाङ्क्व् संस्थितां
गौरीं बालार्कायुतसन्निभां ।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ॥
६ ॥
सुवर्णरत्नखचितमकुटेन विराजितां
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम् ॥
७ ॥
राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणां ।
संतप्तहेमरचित ताटङ्काभरणान्विताम् ॥ ८ ॥
ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम्  ।
पताकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥ ९ ॥
स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युतां  ।
सुवर्णरत्नखचित काञ्चीदामविराजिताम् ॥ १ ०
कदलीललितस्तम्भसन्निभोरुयुगान्वितां ।
श्रिया विराजितपदां
भक्तत्राणपरायणाम् ॥ ११
अन्योन्याश्लिष्टहृद्बाहू गौरीशंकरसंज्ञकं  ।
सनातनं परं
ब्रह्म परमात्मानमव्ययम् ॥
१२ ॥
सदा ध्यायामि
जगतामीश्वरं परमेश्वरम् ।

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.