HYMNS TO SRIRAM – SRI SITARAMASTOTRAM

श्रीसीतारामस्तोत्रम्
अयोध्यापुरनेतारं मिथिलापुरनायिकाम्
रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम्
॥ १ ॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम्
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम्
॥ २ ॥
पुत्रं दशरथस्याद्यं पुत्रीं
जनकभूपतेः ।
वसिष्ठानुमताचारं शतानन्दमतानुगाम्
॥ ३ ॥
कौसल्यागर्भसंभूतं वेदिगर्भोदितां
स्वयम् ।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम्
॥ ४ ॥
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम्
मत्तमातङ्गगमनं मत्तहंसवधूगताम्
॥ ५ ॥
चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम्
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम्
॥ ६ ॥
शरणागतगोप्तारं प्रणिपातप्रसादिकाम्  ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम्
॥ ७ ॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम्
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ
॥ ८ ॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती
इमौ युवां प्रणम्याहं भजाम्यद्य
कृतार्थताम् ॥ ९ ॥
अनेन स्तौति यः स्तुत्यं रामं
सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्यास्संपदः
सकलार्थदाः ॥ १० ॥

         

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.