HYMNS TO VISHNU – SRI DWADASHAKSHARA STOTRAM

        श्री
द्वाद्शाक्षरमन्त्रस्तोत्रम्

            (श्री वेदव्यासकृतम्)
ओमिति
ज्ञानवस्त्रेण रागनिर्णेजनीकृतः ।
कर्मनिद्रां
प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १ ॥
न गतिर्विद्यते
चान्या त्वमेव शरणं मम ।
मायापङ्केनलिप्तोऽस्मि
त्राहि मां मधुसूदन ॥ २ ॥
मोहितो
मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया
पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३ ॥
भक्तिहीनं
तु दीनं च दुःखशोकसमन्वितqउZ ।
अनाश्रयमनाथं
च त्राहि मां मधुसूदन ॥ ४ ॥
गतागतपरिश्रान्तो
दूरमध्वनि कर्मणाम् ।
संसारभयभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ५ ॥
वसितो
मातृगर्भेषु पीडितोऽहं जनार्दन ।
गर्भवासक्षयकर
त्राहि मां मधुसूदन ॥ ६ ॥
तेन देव
प्रपन्नोऽस्मि सत्वाश्रयपरायण ।
जरामरणभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ७ ॥
वाचा
तूपकृतं पापं कर्मणा यदुपार्जितम् ।
मया देव
दुराचारं त्राहि मां मधुसूदन ॥ ८ ॥
सुकृतं
न कृतं किञ्चित् दुष्कृतं तु सदा कृतम् ।
तेनाहं
परितप्तोऽस्मि त्राहि मां मधुसूदन ॥ ९ ॥
देहान्तरसहस्रेषु
कुयोनिः सेविता मया ।
तिर्यक्त्वं
मानुषत्वं च त्राहि मां मधुसूदन ॥ १० ॥
वासुदेव
हृषीकेश वैकुण्ठ पुरुषोतम ।
सृष्टिसंहारकरण
त्राहि मां मधुसूदन ॥ ११ ॥
यत्राहमागमिष्यामि
नारी वा पुरुषोऽपि वा ।
तत्र
तत्र च ते भक्तिः त्राहि मां मधुसूदन ॥ १२ ॥
द्वादशार्णवस्तुतिमिमां
यः पठेच्छृणुयादपि ।
स याति
परमं स्थानं यत्र योगेश्वरो हरिः ॥ १३ ॥
               ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.