HYMNS TO VISHNU – SRI NARAYANA ASHTAKAM

श्री
नारायणाष्टकम्
   (श्री कूरेशस्वामिकृतम्)
               
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सॆव्यः
श्रीपतिरेक एव जगतामेतेऽभवन् साक्षिणः
प्रह्लादश्च
विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १ ॥
प्रह्लादास्ति
यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तम्भे
चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य
विदारयन् निजनखैः वात्सल्यमापादयन्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ २ ॥
श्रीरामात्र
विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय
पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाभयमस्य
सर्वविदितं यो राघवो दत्तवान्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ३ ॥
नक्रग्रस्तपदं
समुद्धृतकरं ब्रह्मादयो भो सुराः
पाल्यन्तामिति
दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति
यस्य नक्रहनने चक्रायुधः श्रीधरः
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ४ ॥
भो कृष्णाच्युत
भो कृपालय हरे भो पाण्डवानां सखे
क्वासि
क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम् ।
इत्युक्तोऽक्षयवस्त्रसंभृततनुं  योऽपालयद्द्रौपदीम्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ५ ॥
यत्पादाब्जनखोदकं
त्रिजगतां पापौघविध्वंसनम्
यन्नामामृतपूरकं
च पिबतां संसारसंतारकम् ।
पाषाणोऽपि
यदङ्घ्रिपद्मरजसा शापान्मुनेर्मोचितः
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ६ ॥
पित्रा
भ्रातरमुत्तमासनगतं चौत्तानपादिर्ध्रुवो
दृष्ट्वा
तत्सममारुरुक्षुरधृतो मात्रावमानं गतः ।
यं गत्वा
शरणं यदाप तपसा हेमाद्रिसिंहासनम्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ७ ॥
आर्ताः
विषण्णाः शिथिलाश्च भीता
घोरेषु
च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य
नारायण शब्दमात्रम्
विमुक्तदुःखाः
सुखिनो भवन्ति  ॥ ८

   

           ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.