HYMNS TO VISHNU – SRIRANGANATHA STOTRAM

श्री रङ्गनाथस्तोत्रम्
          
(श्री शंकराचार्यविरचितम्)
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने
विमाने
कावेरीमध्यदेशे फणिपतिशयने
शेषपर्यंकभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तम्
पद्माधात्रीकराभ्यां परिचितचरणं
रङ्गराजं भजेऽहम्  ॥ १ ॥
आनन्दरूपे  निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे
शशांकरूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे
॥ २ ॥
कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुचेले ।
दैत्यान्तकालेऽखिललोकलीले   
श्रीरङ्गलीले रमतां मनो मे
॥ ३ ॥
लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे
॥ ४ ॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो
मे ॥ ५ ॥
ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे
॥ ६ ॥
अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे
॥ ७ ॥
स चित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे
॥ ८ ॥
इदं हि रङ्गं त्यजतामिहाङ्गम्
पुनर्नचाङ्कं यदि चाङ्गमेति
पाणौ रथाङ्गं चरणेम्बु गाङ्गम्
याने विहङ्गं शयने भुजङ्गम्
॥ ९ ॥
रङ्गनाथाष्टकं पुण्यम्
प्रातरुत्थाय यः पठेत् ।
सर्वान् कामानवाप्नोति
रङ्गिसायुज्यमाप्नुयात् ॥ १०

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO VISHNU – SRIRANGANATHA STOTRAM

  1. superchecho says:

    The first slokam here is from ranganathan stotram by sri parasara bhattar and is not by shankaracharya.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.