HYMNS TO SRIMATA – SRI MUKAMBIKA STOTRAM

      श्री
मूकाम्बिका स्तोत्रम्
मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलाम्
ज्वालाजालजितेन्दुकान्ति लहरीं
आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकाम्
कोल्लूराद्रिनिवासिनीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ १ ॥
बालादित्य निभाननां त्रिनयनां
बालेन्दुनाभूषितां
नीलाकारसुकेशिनीं सुललितां
नित्यान्नदानप्रदाम् ।
शंखंचक्रगदाऽभयम् च दधतीं सारस्वतार्थप्रदाम्
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ २ ॥
मध्यान्हार्कसहस्रकोटिसदृशां
मायान्धकारस्थितां
मायाजालविराजितां मदकरीं मारेण
संसेविताम् ।
शूलंपाशकपालपुस्तकधरां शुद्धार्थविज्ञानदाम्
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ ३ ॥
सन्ध्यारागसमाननां त्रिनयनां
सन्मानसैः पूजितां
चक्राक्षाभयकम्बुशोभितकराम्
प्रालम्बवेणीयुताम् ।
ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां
तां शिवां
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥ ४ ॥
चन्द्रादित्यसमानकुन्डलधरां
चन्द्रार्ककोटिप्रभां
चन्द्रार्काग्निविलोचनां शशिमुखीं
इन्द्रादिसंसेविताम् ।
भक्ताभीष्टवरप्रदां त्रिनयनां
चिन्ताकुलध्वंसिनीं
मन्त्रारादि वने स्थितां मणिमयीं
ध्यायामि मूकाम्बिकाम् ॥ ५ ॥
कल्याणीं कमलेक्षणां वरनिधिं
वन्दारुचिन्तामणिं
कल्याणाचलसंस्थितां घनकृपां
मायां महावैष्णवीम् ।
कल्यां कंबुसुदर्शनाऽभयकरां
शम्भुप्रियां कामदां
कल्याणीं त्रिपुरां शिवेन सहितां
ध्यायामि मूकाम्बिकाम् ॥ ६ ॥
कालाम्भोधरकुन्डलाञ्चितमुखां
कर्पूरवीटीयुतां
कर्णालम्बितहेमकुन्डलधरां माणिक्यकाञ्चीधराम्
कैवल्यैकपरायणां कलमुखीं पद्मासने
संस्थितां
तां बालां त्रिपुरां शिवेनसहितां
ध्यायामि मूकाम्बिकाम् ॥७॥
नानाकाञ्चिविचित्रवस्त्रसहितां
नानाविधैर्भूषितां
नानापुष्पसुगन्धमाल्यसहितां
नानाजनासेविताम् ।
नानावेदपुराणशास्त्रविनुतां
नानाकलिद्रप्रथां
नानारूपधरां महेशमहिषीं ध्यायामि
मूकाम्बिकाम् ॥ ८ ॥
राकातारकनायकोज्वलमुखीं श्रीकामकाम्यप्रदां
शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकाम्
श्रीकान्तादिसुरार्चितां स्त्रियमिमां
लोकावलीनाशिनीं
लोकानन्दकरीं नमामि शिरसा ध्यायामि
मूकाम्बिकाम् ॥ ९ ॥
काञ्चीकिङ्किणिकङ्कणाञ्चितकरां
मञ्जीरहारोज्वलां
चन्चत्काञ्चनकिरीटकटिदामाश्लेषभूषोज्ज्वलाम्
किञ्चित्काञ्चनकञ्चुके मणिमये
पद्मासने संस्थितां
पञ्चाद्यञ्चितसञ्चरीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ १० ॥
सौवर्णाम्बुजमध्यकाञ्चिनयनां
सौदामिनीसन्निभां
शंखंचक्रवराभयानि दधतीं इन्दोः
कलां बिभ्रतीम् ।
ग्रैवेयासक्तहारकुन्डलधरां
आखन्डलादिस्तुतां
मायां विन्ध्यनिवासिनीं भगवतीं
ध्यायामि मूकाम्बिकाम् ॥ ११ ॥
श्रीमन्विभवेन सुरैर्मुनिगणैरप्सरोपास्य
सेव्यां
मन्त्रारादिसमस्तदेववनितैः
संशोभमानां शिवाम् ।
सौवर्णाम्बुजधारिणीं त्रिनयनां
मोहादि कामेश्वरीं
मूकाम्बां सकलेशसिद्धिवरदां
वन्दे परं देवताम् ॥ १२ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.