HYMNS TO HANUMAN – SHRI ANJANEYA STOTRAM

श्री आञ्जनेयस्तोत्रम्
      
(उमामहेश्वरसंवादात्मकम्)
शृणु देवि प्रवक्ष्यामि स्तोत्रं
सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत्स्तोत्रमुत्तमम्
॥ १ ॥
तप्तकाञ्चनसंकाशं नानारत्नविभूषितम्
उद्यत्बालार्कवदनं त्रिनेत्रं
कुण्डलोज्ज्वलम् ॥ २ ॥
मौञ्जीकौपीनसंयुक्तं हेमयज्ञोपवीतिनम्
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम्
॥ ३ ॥
शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम्
मूर्तित्रयात्मकं पीनं महावीरं
महाहनुम् ॥ ४ ॥
हनुमन्तं वायुपुत्रं नमामि
ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं
जपाकुसुमसन्निभम् ॥ ५ ॥
नानाभूषणसंयुक्तं आञ्जनेयं
नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम्
॥ ६ ॥
पूजितं सर्वदेवैश्च राक्षसान्तं
नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम्
॥ ७ ॥
षडक्षरस्थितं देवं नमामि कपिनायकम्
तप्तस्वर्णमयं देवं हरिद्राभं
सुरार्चितम् ॥ ८ ॥
सुन्दरांसाब्जनयनं त्रिनेत्रं
तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम्
॥ ९ ॥
नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम्
अतसीपुष्पसङ्काशं दशवर्णात्मकं
विभुम् ॥ १० ॥
जटाधरं चतुर्बाहुं नमामि कपिनायकम्
द्वादशाक्षरमन्त्रस्य नायकं
कुन्तधारिणम् ॥ ११ ॥
अङ्कुशं च दधानं तं कपिवीरं
नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारणम्
॥ १२ ॥
पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम्
मालामन्त्रात्मकं देवं चित्रवर्णं
चतुर्भुजम् ॥ १३ ॥
पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम्
सुरासुरगणैः सर्वैः संस्तुतं
प्रणमाम्यहम् ॥ १४ ॥
एवं ध्यायन्नरो नित्यं सर्वपापैः
प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं
शीघ्रमेव न संशयः ॥ १५ ॥

                 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.