HYMNS TO HANUMAN – SRI HANUMATSTOTRAM

श्रीहनुमत्स्तोत्रम्
अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम्
सीताविषह्यदुःखनिवारकं तं
वायोः सुतं गिलितभानुमहं नमामि
॥ १ ॥
मां पश्य पश्य हनुमन् निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखवर्गात्
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं वसुधां
श्रियं च ॥ २ ॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय
नमोऽस्तु ते ।
बन्धनं छिन्धि मे नित्यं कपिवीर
नमोऽस्तु ते ॥ ३ ॥
दुष्टरोगान् हन हन रामदूत नमोऽस्तु
ते ।
उच्चाटय रिपून् सर्वान् मोहनं
कुरु भूभुजाम् ॥ ४ ॥
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक
सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखं
निवारय ॥ ५ ॥
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक
एवं स्तुत्वा हनूमन्तं नरः
श्रद्धासमन्वितः ॥ ६ ॥
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात्
। ७ ।

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.