HYMNS TO RAMA – RAMASHTAKAM

रामाष्टकम्
कृतार्तदेववन्दनं दिनेशवंशनन्दनम्
सुशोभिभालचन्दनं नमामि राममीश्वरम्
॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्
महाधनुर्विदारकं नमामि राममीश्वरम्
॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम्
करे सुचापधारिणं नमामि राममीश्वरम्
॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्
प्रविद्धकीशनायकं नमामि राममीश्वरम्
॥ ४ ॥
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्
॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्
स्वबन्धुशोककर्षणं नमामि राममीश्वरम्
॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्
कृतास्तमोहलक्षणं नमामि राममीश्वरम्
॥ ७ ॥
हृताखिलाचलाभरं स्वधामनीतनागरम्
जगत्तमोदिवाकरं नमामि राममीश्वरम्
॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम्
पठन्निरन्तरं भयं भवोद्भवं
न विन्दते ॥ ९ ॥
             ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on HYMNS TO RAMA – RAMASHTAKAM

  1. Anonymous says:

    Sir this strotram is different from what mr ramchander has given in the English translation. Can you pl check which is the correct rsmastsk

  2. Sorry, it was a wrong link which I have now removed. There are many Ramashtakams composed by different devotees, that is why the confusion.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.