HYMNS TO SHIVA – SRI PARAMESHWARA PANCHARATNA STOTRAM

श्रीपरमेश्वर पञ्चरत्नस्तोत्रम
       (श्री शंकराचार्यकृतं)
प्रातः स्मरामि परमेश्वर-वक्त्रपद्मं
फालाक्षकीलपरिशोषितपञ्चबाणम् ।
भस्मत्रिपुण्ड्रलसितं फणिकुण्डलाढ्यं
कुंदेन्दुचन्दनसुधासममन्दहासम्  ॥ १ ॥
प्रातर्भजामि परमेश्वर-बाहुदण्डान्
खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् ।
गौरीकपोलकुचरंजितपत्ररेखान्
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २ ॥
प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुहपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलांछनाढ्यम् ॥ ३ ॥
प्रातः स्मरामि परमेश्वर पुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम्
गङ्गाधरं घनकपर्दविभासमानं
कात्यायनी-तनु-विभूषित-वामभागम् ॥ ४ ॥
प्रातः स्मरामि परमेश्वर-पुण्यनाम
श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ५ ॥
श्रीपञ्चरत्नानि महेश्वरस्य
भक्त्या पठेद्यः प्रयतः प्रभाते ।
आयुष्यमारोग्यमनेकभोगान्
प्राप्नोति कैवल्यपदं दुरापम् ॥ ६ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.