HYMNS TO SRIMATA – DEVI MANGALASHTAKAM

 श्रीदेवीमङ्गलाष्टकम्
कनत्कनकताटङ्कविलसन्मुखपङ्कजे ।
कारुण्यवारिधे त्वं मे सन्ततं मङ्गलं कुरु ॥ १ ॥
खण्डिताखिलदैतेये खर्वशून्यास्त्रवैभवे ।
गिरिराजसुतॆ देवि सन्ततं मङ्गलं कुरु ॥ २ ॥
घनराजिनिभाखर्वसुगन्धिकुटिलालके ।
चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥ ३ ॥
छत्रीकृतयशोराशे छेदिताखिलपातके ।
जगदाधारसन्मूर्ते सन्ततं मङ्गलं कुरु ॥ ४ ॥
तत्वमस्यादिलक्ष्यार्थे तापत्रयविभंजिनि ।
दण्डनीतिस्थिते देवि सन्ततं मङ्गलं कुरु ॥ ५ ॥
धराधरसुते देवि धनधान्यविवर्धनि ।
दयमानासितापाङ्गे सन्ततं मङ्गलं कुरु ॥ ६ ॥
पञ्चप्रेतासनासीने पञ्चसंख्योपचारिणि ।
परमानन्दनिलये सन्ततं मङ्गलं कुरु ॥ ७ ॥
अकारादिक्षकारान्तवर्णरूपे महेश्वरि ।
अविद्यामूलविच्छेत्रि सन्ततं मङ्गलं कुरु ॥ ८ ॥
मंगलाष्टकमेतद्वै यः पठेत् भक्तिसंयुतः ।

आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिकं लभेत् ॥ ९ ॥                ***

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.