HYMNS TO SRIRAM – SRI RAGHAVASHTAKAM

श्रीराघवाष्टकम्
राम राम नमोऽस्तु ते जय रामभद्र
नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय
नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज
नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज
नमोऽस्तु ते ॥ १ ॥
राघवं करुणाकरं मुनिसेवितं
सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनम्
वालिसूनुभृदीक्षणं हनुमत्प्रियं
कमलेक्षणं
यातुधानभयंकरं प्रणमामि राघवकुञ्जरम्
॥ २ ॥
मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम
दैवतम् ।
मेदिनीतनयामुखाम्बुजबोधकारिदिवाकरं
सूर्यवंशविवर्द्धनं प्रणमामि
राघवकुञ्जरम् ॥ ३ ॥
हेमकुण्डलमण्डितामलगण्डदेशमरिन्दमं
शातकुंभमयूरनेत्रविभूषणेन विभूषितम्
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्द्धनं प्रणमामि
राघवकुञ्जरम् ॥ ४ ॥
दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं
शिष्टपालनतत्परं धृतिशालिवालिकृतस्तुतिम्
कुंभकर्णभुजाभुजङ्गविकर्तने
सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि
राघवकुञ्जरम् ॥ ५ ॥
केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसं
देवदेवमशेषभूतमनोहरं जगतां
पतिं
दासभूतजनावनं प्रणमामि राघवकुञ्जरम्
॥ ६ ॥
यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितं
ताटकावधधीरमङ्गदनाथवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम्
॥ ७ ॥
लीलया खरदूषणादिनिशाचरासुविनाशिनं
रावणान्तकमच्युतं हरियूथकोटिसमावृतं
नीरजाननमम्बुजाङ्घ्रियुगं हरिं
भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि
राघवकुञ्जरम् ॥ ८ ॥
कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनं
वासवादिसुरारिरावणशासनं च परां
गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम्
॥ ९ ॥
राघवाष्टकमिष्टसिद्धिदमच्युतालयसाधकं
भुक्तिमुक्तिफलप्रदं धनधान्यपुत्रविवर्धनम्
रामचन्द्रकृपाकटाक्षदमादरेण
सदा पठेत्
रामचन्द्रपदाम्बुजद्वयसन्ततार्पितमानसः
॥ १० ॥
निगमसरसिरत्नं नित्यमासक्तरत्नं
निखिलसुकृतिरत्नं जानकीरूपरत्नम्
भुवनवलयरत्नं भूभृतामेकरत्नं

प्रकृतिसुलभरत्नं मैथिलीप्राणरत्नम्
॥ ११ ॥       

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.