HYMNS TO SRIRAM – SRI RAMA MANGALASHASANAM

श्रीराममङ्गलाशासनम्  
       
(श्रीवरवरमुनिस्वामिकृतम् )
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये
चक्रवर्ति तनूजाय सार्वभौमाय
मङ्गलम् ॥ १ ॥
वेदवेदान्तवेद्याय मेघश्यामलरूपिणे
पुंसां मोहनरूपाय पुण्यश्लोकाय
मङ्गलम् ॥ २ ॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः
भाग्यानां परिपाकाय भव्यरूपाय
मङ्गलम् ॥ ३ ॥
पितृभक्ताय सततं भ्रातृभिः
सह सीतया ।
नन्दिताखिललोकाय रामभद्राय
मङ्गलम् ॥४ ॥
त्यक्तसाकेतवासाय चित्रकूटविहारिणे
सेव्याय सर्वयमिनां धीरोदात्ताय
मङ्गलम् ॥ ५ ॥
सौमित्रिणा च जानक्या चापबाणासिधारिणे
संसेव्याय सदा भक्त्या स्वामिने
मम मङ्गलम् ॥ ६ ॥
दण्डकारण्यवासाय खरदूषणशत्रवे
गृध्रराजाय भक्ताय मुक्तिदायास्तु
मङ्गलम् ॥ ७ ॥
सादरं शबरीदत्तफलमूलाभिलाषिणे
सौलभ्य परिपूर्णाय सत्त्वोद्रिक्ताय
मङ्गलम् ॥ ८ ॥
हनुमत्समवेताय हरीशाभीष्टदायिने
वालिप्रमथनायास्तु महाधीराय
मङ्गलम् ॥ ९ ॥
श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे
जितराक्षसराजाय रणधीराय मङ्गलम्
॥ १० ॥
विभीषणकृते प्रीत्या लङ्काभीष्टप्रदायिने
सर्वलोकशरण्याय राघवायाऽस्तु
मङ्गलम् ॥ ११ ॥
असाद्य नगरीं रम्यां अभिषिक्ताय
सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम्
॥ १२ ॥
ब्रह्मादिदेवसेव्याय ब्रह्मण्याय
महात्मने ।
जानकीप्राणनाथाय रघुनाथाय मङ्गलम्
॥ १३ ॥
श्रीसौम्यजामातृमुनेः कृपयास्मानुपेयुषे
महते मम नाथाय रघुनाथाय मङ्गलम्
॥ १४ ॥
मङ्गलाशासनपरैः मदाचार्यपुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु
मङ्गलम् ॥ १५ ॥
रम्यजामातृमुनिना मङ्गलाशासनं
कृतम् ।
त्रैलोक्याधिपतिः श्रीमान्
करोतु मङ्गलं सदा ॥ १६ ॥
               ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.