HYMNS TO SRIRAM – SRI RAMACHANDRASHTAKAM

           श्रीरामचन्द्राष्टकम्  
       
(श्री अमरदासकविकृतम्)
चिदाकारो धाता परमसुखदः पावनतनु-
र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता
सदा सेव्यः पूर्णो जनकतनयाङ्गः
सुरगुरुः
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ १ ॥
मुकुन्दो गोविन्दो जनकतनयालालितपदः
पदं प्राप्ता यस्याधमकुलभवा
चापि शबरी ।
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ २ ॥
धराधीशोऽधीशः सुरनरवराणां रघुपतिः
किरीटी केयूरी कनककपिशः शोभितवपुः
समासीनः पीठे रविशतनिभे शान्तमनसो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ३ ॥
वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो
ललाटे काश्मीरो रुचिरगतिभङ्गः
शशिमुखः ।
नराकारो रामो यतिपतिनुतः संसृतिहरो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ४ ॥
विरूपाक्षः काश्यामुपदिशति
यन्नाम शिवदं
सहस्रं यन्नाम्नां पठति गिरिजा
प्रत्युषसि वै ।
स्वलोकेगायान्तीश्वरविधिमुखा
यस्य चरितं
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ५ ॥
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः
अहल्याशापघ्नः शरकर ऋजुः कौशिकसखो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ६ ॥
हृषीकेशः शौरिर्धरणिधरशायी
मधुरिपु-
रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ७ ॥
कविः सौमित्रीड्यः कपटमृगधावी
वनचरो
रणश्लाघी दान्तो धरणिभरहर्ता
सुरनुतः ।
अमानी मानज्ञो निखिलजनपूज्यो
हृदिशयो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ८ ॥
इदं रामस्तोत्रं वरममरदासेन
रचित-
मुषःकाले भक्त्या यदि पठति
यो भावसहितम् ।
मनुष्यः स क्षिप्रं जनिमृतिभयं
तापजनकं
परित्यज्य श्रेष्ठं रघुपतिपदं
याति विशदम् ॥ ९ ॥

             

              ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.