HYMNS TO SRIRAM – SRI SITARAMASHTAKAM

श्रीसीतारामाष्टकम्
ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं
क्षीरसरित्पतितीरमुपेत्य नुतं
हि सतामवितारमुदारम् ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ १ ॥
पद्मदलायतलोचन हे रघुवंशविभूषण
देव दयालो
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक
भानो ।
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ २ ॥
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर
राम नमस्ते ।
कामविभञ्जन कान्ततरानन काञ्चनभूषण
रत्नकिरीट
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ३ ॥
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले
कोटिरविप्रभ चारुचरित्रपवित्र
विचित्रधनुःशरपाणे ।
चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ४ ॥
दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ
दुःखनिधौ च चिरं पतितं कृपयाद्य
समुद्धर राम ततो माम्
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं
दण्डकरोन्मथितं च रजस्तम‌उन्मदमोहपदोज्झितमार्तम्
दीनमनन्यगतिं कृपणं शरणागतमाशु
विमोचय मूढम्
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ६ ॥
जन्मशतार्जितपापसमन्वितहृत्कमले
पतिते पशुकल्पे
हे रघुवीर महारणधीर दयां कुरु
मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम
तावदसि त्ववितापि कृपालो
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं
राम विहाय कमन्यमनामयमीश जनं
शरणं ननु यायाम् ।
त्वत्पदपद्ममतः श्रितमेव मुदा
खलु देव सदैव ससीत
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ८ ॥
यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं
वै
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम्
॥ ९ ॥
                   ***

                                   

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.