HYMNS TO SRIRAM – SRIRAMACHANDRA STUTI

श्रीरामचन्द्रस्तुतिः
        
(गोस्वामि तुलसीदासकृतम्)
नमामि भक्तवत्सलं कृपालुशीलकोमलं
भजामि ते पदाम्बुजं अकामिनां
स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम्
॥ १ ॥
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं
निषङ्गचापसायकं धरं त्रिलोकनायकम्
दिनेशवंशमण्डनं महेशचापखण्डनं
मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम्
॥ २ ॥
मनोजवैरिवन्दितं अजादिदेवसेवितं
विशुद्धबोधविग्रहं समस्तदूषणापहम्
नमामि इन्दिरापतिं सुखाकरं
सतां गतिं
भजे सशक्तिसानुजं शचीपतिप्रियानुजम्
॥ ३ ॥
त्वदङ्घ्रिमूल ये नरा भजन्ति
हीनमत्सराः
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले
विविक्तवासिनः सदा भजन्ति मुक्तये
मुदा
निरस्य इन्द्रियादिकं प्रयान्ति
ते गतिं स्वकाम् ॥ ४ ॥
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं
विभुं
जगत्गुरुं च शाश्वतं तुरीयमेव
केवलम् ।
भजामि भाववल्लभं कुयोगिनां
सुदुर्लभं
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम्
॥ ५ ॥
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं
प्रसीद मे नमामि ते पदाब्जभक्ति
देहि मे ।
पठन्ति ये स्तवं इदं नरादरेण
ते पदं
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम्
॥ ६ ॥
              ***

            

   ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.