HYMNS TO VISHNU – ACHYUTASHTAKAM

    अच्युताष्टकम्

    (श्री शंकराचार्यकृतम्)
अच्युतं
केशवं रामनारायणम्
कृष्णदामोदरं
वासुदेवं विभुम् ।
श्रीधरं
माधवं गोपिकावल्लभम्
जानकीनायकं
रामचन्द्रं भजे ॥ १ ॥
अच्युतं
केशवं सत्यभामाधवम्
माधवं
श्रीधरं राधिकाऽराधितम् ।
इन्दिरामन्दिरं
चेतसा सुन्दरम्
देवकीनन्दनं
नन्दजं सन्दधे ॥ २ ॥
विष्णवे
जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे
जानकीजानय ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने
वंशिने ते नमः ॥ ३ ॥
कृष्ण
गोविन्द हे राम नारायण
श्रीपते
वासुदेवाजित श्रीनिधे ।
अच्युतानन्द
हे माधवाधोक्षज
द्वारकानायक
द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभितः
सीतयाशोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो
वानरैस्सेवितो ऽ-
गस्त्यसंपूजितो
राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकृत्
द्वेषिणाम्
केशिहा
कंसहृद्वंशिकावादकः ।
पूतनाशोषकः
सूरजाखेलनो
बालगोपालकः
पातु मां सर्वदा ॥ ६ ॥
विद्युदुद्योतवत्
प्रस्फुरद्वाससम्
प्रावृडंभोदवत्
प्रोल्लसद्विग्रहम् ।
वन्ययामालया
शोभितोरस्थलम्
लोहिताङ्घ्रिद्वयं
वारिजाक्षं भजे ॥ ७ ॥
कुञ्चितैः
कुन्तलैः भ्राजमानाननम्
रत्नमौलिं
लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं
कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं
श्यामलं तं भजे  ॥ ८
अच्युतस्याष्टकं
यः पठेदिष्टदम्
प्रेमतः
प्रत्यहं पूरुषस्सस्पृहम् ।
वृत्ततस्सुन्दरं
कर्तृविश्वंभरम्
तस्य
वश्यो हरिर्जायते सत्वरम्  ॥ ९

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.