HYMNS TO VISHNU – DWADASA NAMA PANJARAM

`द्वादशनामपञ्जरम्

पुरस्तात् केशवः पातु चक्री
जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः
॥ १ ॥
इन्दीवरदलश्यामो माधवोर्ध्वं
गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे
धन्वी चन्द्रप्रभो महान् ॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः
आग्नेय्यामरविन्दाभो मुसली
मधुसूदनः ॥ ३ ॥
त्रिविक्रमः खड्गपाणिः नि‌ऋत्यां ज्वलनप्रभः
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान्
॥ ४ ॥
एशान्यां पुण्डरीकाभः श्रीधरः
पट्टसायुधः ।
विद्युत्प्रभो हृषीकेशः स बाह्यान्
दिशि मुद्गरी ॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः
सर्वायुधः सर्वशक्तिः सर्वज्ञः
सर्वतोमुखः ॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः
स बाह्याभ्यन्तरं देहं व्याप्य
दामोदर स्थितः ॥ ७ ॥
एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति
कदाचन ॥ ८ ॥
 भयन्नास्ति कदाचन ओं नम इति 

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.