HYMNS TO VISHNU – MUKUNDAMALA

       श्रीमुकुन्दमाला

        
(श्रीकुलशेखरकृता)
वन्दे मुकुन्दमरविन्ददलायताक्षम्
कुन्देन्दुशङ्खदशनं शिशुगोपवेषम्
इन्द्रादिदेवगणवन्दितपादपीठम्
वृन्दावनालयमहं वसुदेवसूनुम्
॥ १ ॥
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति
नाथेति नागशयनेति जगन्निवासे-
त्यालापनं प्रतिपदं कुरु मे
मुकुन्द ॥ २ ॥
जयतु जयतु देवो देवकीनन्दनोऽयम्
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः
जयतु जयतु मेघश्यामलः कोमलाङ्गः
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः
॥ ३ ॥
मुकुन्द मूर्ध्ना प्रणिपत्य
याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिः त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात्
॥ ४ ॥
श्रीगोविन्दपदांभोजमधुनो महदद्भुतम्
तत्पायिनो न मुञ्चन्ति मुञ्चन्ति
पदपायिनः ॥ ५ ॥
नाहं वन्दे तव चरणयोर्द्वद्वमद्वन्द्वहेतोः
कुंभीपाकं गुरुमपि हरे नारकं
नापनेतुम् ।
रम्या रामा मृदुतनुलतानन्दनेनापि
रन्तुम्
भावे भावे हृदयभवने भावयेयं
भवन्तम् ॥ ६ ॥
नास्था धर्मे न च वसुनिचये
नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम्
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादांभोरुहयुगगता निश्चला
भक्तिरस्तु ॥ ७ ॥
दिवि वा भुवि वा ममास्तु वसो
नरके वा नरकान्तक प्रकामम्
अवधीरित शारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि
॥ ८ ॥
कृष्ण त्वदीय पदपङ्कजपञ्जरान्त-
रद्यैव मे विशतु मानसराजहंसः
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते
॥ ९ ॥
सरसिजनयने सशङ्खचक्रे
मुरभिदि मा विरमेह चित्त रन्तुं
सुखकरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम्
॥ १० ॥
मा भैर्मन्दमनो विचिन्त्य बहुधा
यामीश्चिरं यातनाः
तेऽमी न प्रभवन्ति पापरिपवः
स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं
ध्यायस्व नारायणम्
लोकस्य व्यसनापनोदनकरो दासस्य
किं न क्षमः ॥ ११ ॥
भवजलधिगतानां द्वन्द्ववाताहतानाम्
सुतदुहितृकलत्रत्राण भारार्दितानाम्
विषमविषयतोये मज्जतामप्लवानाम्
भवति शरणमेको विष्णुपोतो नाराणाम्
॥ १२ ॥
भवजलधिमगाधं दुस्तरं निस्तरेयम्
कथमहमिति चेतो मा स्म गाः कातरत्वम्
सरसिज दृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम्
॥ १३ ॥
तृष्णातोये मदनपवनोद्धूतमोहोर्मिजाले
दारावर्ते तनयसहजग्राहसङ्घाकुले
च ।
संसाराख्ये महति जलधौ मज्जतां
नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिनावं
प्रयच्छ ॥ १४ ॥
जिह्वे कीर्तय केशवं मुररिपुं
चेतो भज श्रीधरम्
पाणिद्वन्द्व समर्चयाऽच्युतकथाः
श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं
मूर्धन्नमाधोक्षजम् ॥ १५ ॥
हे मर्त्याः परमं हितं शृणुत
वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक्
प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो
नारायणायेत्यमुम्
मन्त्रं सप्रणवं प्रणामसहितं
प्रावर्तयध्वं मुहुः ॥ १६ ॥
बद्धेनाञ्जलिना नतेनशिरसा गात्रैः
सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं संपद्यतां
जीवितम् ॥ १७ ॥
भक्तापायभुजङ्गगारुडमणिः त्रिलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौदर्यमुद्रामणिः
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो दैवशिखामणिर्दिशतु नो
गोपालचूडामणिः ॥ १८ ॥
शत्रुच्छेदैकमन्त्रं सकल्मुपनिषद्वाक्यसंपूज्यमन्त्रम्
संसारोत्तारमन्त्रं समुपचिततमस्सङ्घनिर्याणमन्त्रम्
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रम्
जिह्वे श्रीकृष्णमन्त्रं जप
जप सततं जन्मसाफल्यमन्त्रम् ॥ १९ ॥
व्यामोहप्रशमौषधं मुनिमनोवृतिप्रवृत्यौषधम्
दैत्येन्द्रार्तिहरौषधं त्रिजगतां
सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब
मनः श्रीकृष्णदिव्यौषधम् ॥ २० ॥
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष
एव ।
त्वद्भृत्यभृत्य परिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर
लोकनाथ ॥ २१ ॥
इदं शरीरं परिणामपेशलम्
पतत्यवश्यं श्लथसन्धिजर्जरम्
किमौषधैः क्लिश्यति मूढ दुर्मते
निरामयं कृष्णरसायनं पिब ॥
२२ ॥
नमामि नारायण पादपङ्कजम्
करोमि नारायणपूजनं सदा ।
वदामि नारायण्नाम निर्मलम्
स्मरामि नारायणतत्वमव्ययम्
॥ २३ ॥
         
श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे
श्रीराम पद्माक्ष हरे मुरारे
श्रीरङ्गनाथाय नमो नमस्ते ॥
२४ ॥

          ***   

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.