HYMNS TO VISHNU – PANDURANGASHTAKAM

पाण्डुरङ्गाष्टकम्
     
(श्री शंकराचार्यकृतम्)
महायोगपीठे तटे भीमरथ्याः
वरं पुण्डरीकाय दातुं मुनीन्द्रैः
समागत्य तिष्ठन्तमानन्दकन्दम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ १ ॥
तटिद्वाससं नीलमेघावभासम्
रमामन्दिरं सुन्दरं चित्प्रकाशम्
वरं त्विष्टकायां समन्यस्तपादम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ २ ॥
प्रमाणं भवाब्धेरिदं मामकानाम्
नितंबः कराभ्यां धृतो येन तस्मात्
विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ३ ॥
स्फुरत् कौस्तुभालङ्कृतं कण्ठदेशे
श्रिया जुष्टकेयूरकं श्रीनिवासम्
शिवं शान्तमीड्यं वरं लोकपालम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ४ ॥
शरच्चन्द्रबिम्बाननं चारुहासम्
लसत्कुण्डलाक्रान्तगण्डस्थलाङ्गम्
जपारागबिम्बाधरं कञ्जनेत्रम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ५ ॥
किरीटोज्ज्वलत् सर्वदिक्प्रान्तभागम्
सुरैरर्चितं दिव्यरत्नैरनर्घैः
त्रिभङ्गाकृतिं बर्हमाल्यावतंसम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ६ ॥
विभुं वेणुनादं चरन्तं दुरन्तम्
स्वयं लीलया गोपवेषं दधानम्
गवां बृन्दकानन्ददं चारुहासम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ७ ॥
अजं रुक्मिणीप्राणसञ्जीवनम्
तम्
परं धाम कैवल्यमेकं तुरीयम्
प्रसन्नं प्रपन्नार्तिहं देवदेवम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ८ ॥
स्तवं पाण्डुरङ्गस्य वै पुण्यदं
ये
पठन्त्येकचित्तेन भक्त्या च
नित्यम् ।
भवांभोनिधिं तेऽपि तीर्त्वाऽन्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति
॥ ९ ॥ 

           ***

         

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.