HYMNS TO VISHNU – SANKATANASHA VISHNUSTOTRAM

९. सङ्कटनाशविष्णुस्तॊत्रम्
        (पद्मपुराणांतर्गतम्)
नमॊ मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्यॊद्यतायार्तिहन्त्रॆ ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रॆ
गदाशंखपद्मारिहस्ताय तॆऽस्तु ॥ १ ॥
रमावल्लभायाऽसुराणां निहन्त्रॆ
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रॆऽघहन्त्रॆ
शरण्याय तस्मै नताः स्मॊ नताः स्मः ॥ २ ॥
नमॊ दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभॊलयॆ  विष्णवॆ तॆ ।
भुजङ्गॆशतल्पॆशयायार्कचन्द्र-
द्विनॆत्राय तस्मै नताः स्मॊ नताः स्मः ॥ ३ ॥
सङ्कटनाशनं नाम स्तॊत्रमॆतत् पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यतॆ कृपया हरेः ॥ ४ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.