HYMNS TO VISHNU – SRI HARINAMASHTAKAM

        श्री
हरिनामाष्टकम्
      (ब्रह्मानन्दविरचितम्)
श्रीकेशवाच्युत
मुकुन्द रथाङ्गपाणे
गोविन्द
माधव जनार्दन दानवारे ।
नारायणामरपते
त्रिजगन्निवास
जिह्वे
जपेति सततं मधुराक्षराणि ॥ १ ॥
श्रीदेवदेव
मधुसूदन शाङ्‌र्गपाणे
दामोदरार्णवनिकेतन
कैटभारे ।
विश्वंभाराभरणभूषित
भूमिपाल
जिह्वे
जपेति सततं मधुराक्षराणि  ॥ २
श्रीपद्मलोचन
गदाधर पद्मनाभ
पद्मेश
पद्मपद पावन पद्मपाणे ।
पीताम्बराम्बररुचे
रुचिरावतार
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ३ ॥
श्रीकान्त
कौस्तुभधरार्तिहराब्जपाणे
विष्णो
त्रिविक्रम महीधर धर्मसेतो ।
वैकुण्ठवास
वसुधाधिप वासुदेव
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ४ ॥
श्रीनारसिंह
नरकान्तक कान्तमूर्ते
लक्ष्मीपते
गरुडवाहन शेषशायिन् ।
केशीप्रणाशन
सुकेश किरीटमौले
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ५ ॥
श्रीवत्सलाञ्छन
सुरर्षभ शङ्खपाणे
कल्पान्तवारिधिविहार
हरे मुरारे ।
यज्ञेश
यज्ञमय यज्ञभुगादिदेव
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ६ ॥
श्रीराम
रावणरिपो रघुवंशकेतो
सीतापते
दशरथात्मज राजसिंह ।
सुग्रीवमित्र
मृगवेधन चापपाणे
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ७ ॥
श्रीकृष्ण
वृष्णिवर यादव राधिकेश
गोवर्द्धनोद्धरण
कंसविनाश शौरे ।
गोपाल
वेणुधर पाण्डुसुतैकबन्धो
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ८ ॥
इत्यष्टकं
भगवतः सततं नरो यः
नामाङ्कितं
पठति नित्यमनन्यचेताः ।
विष्णोः
परं पदमुपैति पुनर्न जातु
मातुः
पयोधररसं पिबतीह सत्यम् ॥ ९ ॥
          
***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.