HYMNS TO VISHNU – SRI JAGANNATHAPANCHAKAM

   श्री
जगन्नाथपञ्चकम्

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम्
मुक्ताहारविलंबिहेममकुटं
रत्नोज्ज्वलत् कुण्डलम् ।
वर्षामेघसमाननीलवपुषं
ग्रैवेयहारान्वितम्
पार्श्वे
चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥
फुल्लेन्दीवरलोचनं
नवघनश्यामाभिरामाकृतिम्
विश्वेशं
कमलाविलासविलसत् पादारविन्दद्वयम् ।
दैत्यारिं
सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयम्
वन्दे
श्री पुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २ ॥
उद्यन्नीरदनीलसुन्दरतनुं
पूर्णेन्दुबिम्बाननम्
राजीवोत्पलपत्रनेत्रयुगलं
कारुण्यवारांनिधिम् ।
भक्तानां
सकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिम्
वन्दे
श्री पुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३ ॥
नीलाद्रौ
शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम्
सर्वालङ्कारयुक्तं
नवघनरुचिरं संयुतं चाग्रजेन ।
भद्राया
वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम्
वेदानां
सारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥ ४ ॥
दोर्भ्यां
शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलम्
रत्नाढ्यं
वरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं
नागेन्द्रचूडोज्ज्वलम्
संग्रामे
चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥ ५ ॥
                  ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.