SRI LAKSHMI ASHTOTHARA SATANAMA STOTRAM

  Click here for the पूर्वभाग of this stotra       

लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्


प्रक्रुतिं विकृतिं विद्यां सर्वभूतहितप्रदां
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां ॥१-८॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं ॥९-२०॥
अदितिं च दितिं दीप्तां वसुधां वसुधारीणीं
नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवां ॥२१-२९॥
अनुग्रहप्रदां बुद्धिं अनघां हरिवल्लभां
अशोकाममृतां दीप्तां लोकशोकविनाशिनीं ॥३०-३७॥
नमामि धर्मनिलयां करुणां लोकमातरं
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं ॥३८-४४॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं  ॥४५-५२॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां
नमामि चन्दवदनां चन्द्रां चन्द्रसहोदरीं ॥५३-५९॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलां
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं ॥६०-६८॥
विमलां विश्वजननीं तुष्टिम् दारिद्र्यनाशिनीं
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्यांबरां श्रियं ॥६९-७६॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं
वसुन्धरामुदारांगां हरिणीं हेममालिनीं ॥७७-८४॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदां
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रादां   ॥८५-९१॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयां
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थितां ॥९२-९७॥
विष्णूपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं  ॥९८-१०३॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां
त्रिकालज्ञान्संपन्नां नमामि भुवनेश्वरीं  ॥१०४-१०८॥
Note: मंगला देवी इत्येकं नाम सविशेषणम्

Click here for the Audio of this stotra

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.