HARIHARAPUTRA ASHTOTTARA SATANAMA STOTRAM

     श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
महाशास्ता महादेवो महादेवसुतोऽव्ययः
लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥१-८॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः
मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥९-१६॥
लोकाध्यक्षोऽग्रणी श्रीमान् अप्रमेयपराक्रमः
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥१७-२४॥
नानाशास्त्रधरोऽनर्घः नानाविद्याविशारदः
नानारूपधरो वीरः नानाप्राणिनिषेवितः ॥२५-३०॥
भूतेशः पूजितो भृत्यो भुजंगाभरणोत्तमः
इक्षुधन्वी पुष्पबाणॊ महारूपो महाप्रभुः ॥३१-३८॥
मायादेवीसुतो मान्यो महानीतो महागुणः
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः  ॥३९-४६॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः
मेरुशृंगसमासीनो मुनिसंघनिषेवितः  ॥४७-५२॥
देवो भद्रो जगन्नाथः गणनाथो गणेश्वरः
महायोगी महामायी महाज्ञानी महाधिपः ॥५३-६१॥
देवशास्ता भूतशास्ता भीमहासपराक्रमः
नागहारो नागेशो व्योमकेशः सनातनः ॥६२-६८॥
कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः
लोकाश्रयो गुणाधीशः चतुःषष्टिकलामयः ॥६९-७६॥
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः
त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः  ॥७७-८२॥
सुगुणश्च महाज्ञानी कामदः कमलेक्षणः
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥८३-९०॥
संसारतापविच्छेत्ता पशुलोकभयंकरः
रोगहन्ता प्राणदाता परगर्वविभञ्जनः॥९१-९५॥
सर्वशास्त्रार्थतत्त्वज्ञःनीतिमान् पापभञ्जनः
पुष्कलापूर्णसम्युक्तो परमात्मा सताम्गतिः॥९६-१०१॥
अनन्तादित्यसंकाशः सुब्रह्मण्यानुजो बली
भक्तानुकंपी देवेशो भगवान् भक्तवत्स्लः  ॥१०२-१०८॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.