HYMNS TO GANESHA – MAHAGANAPATI MANGALAMALIKA STOTRAM

. महागणपतिमंगलमालिकास्तोत्रम्
            (श्री
कृष्णॆन्द्रयतिविरचितं )  
    श्रीकंठप्रेमपुत्राय गौरीवामाङ्कवासिने ।
    द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मंगलम् ॥
१ ॥
    आदिपूज्याय देवाय दन्तमोदकधारिणे ।
    वल्लभाप्राणकान्ताय श्रीगणेशाय मंगलम् ॥ २ ॥
    लंबोदराय शान्ताय चन्द्रगर्वापहारिणे ।
    गजाननाय प्रभवे श्रीगणेशाय मंगलम् ॥ ३ ॥
    पंचहस्ताय वन्द्याय पाशाङ्कुशधराय च ।
    श्रीमते गजकर्णाय श्रीगणेशाय मंगलम् ॥ ४ ॥
    द्वैमातुराय बालाय हेरंबाय महात्मने ।
    विकटायाखुवाहाय श्रीगणेशाय मंगलम् ॥ ५ ॥
    पृश्निशृंगायाजिताय क्षिप्राभीष्टार्थदायिने
    सिद्धि बुद्धि प्रमोदाय श्रीगणेशाय मंगलम् ॥
६ ॥
    विलंबियज्ञसूत्राय सर्व विघ्ननिवारिणे ।
    दूर्वादल सुपूज्याय श्रीगणेशाय मंगलम् ॥ ७ ॥
    महाकायाय भीमाय महासेनाग्रजन्मने ।
    त्रिपुरारिवरोद्धर्त्रे श्रीगणेशाय मंगलम् ॥
८ ॥
    सिंधूररम्यवर्णाय नागबद्धोदराय च ।
    आमोदायप्रमोदाय श्रीगणेशाय मंगलम् ॥ ९ ॥
    विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे
शिवात्मने ।
    सुमुखायैकदन्ताय श्रीगणेशाय मंगलम् ॥ १० ॥
    समस्तगणनाथाय विष्णवे धूमकेतवे ।
    त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मंगलम् ॥
११ ॥
    चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।
    वक्रतुण्डाय कुब्जाय श्रीगणेशाय मंगलम् ॥ १२
    धुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे ।
    उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मंगलम् ॥ १३
    कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।
    विनायकाय विभवॆ श्रीगणेशाय मंगलम् ॥ १४ ॥
    सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने ।
    वटवे लोकगुरवे श्रीगणेशाय मंगलम् ॥ १५ ॥
    श्रीचामुण्डासुपुत्राय प्रसन्नवदनायच ।
    श्रीराज राजसेव्याय श्रीगणेशाय मंगलम् ॥ १६ ॥
    श्रीचामुण्डाकृपापात्र श्रीकृष्णेंद्र
विनिर्मिताम् ।
    विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥
१७ ॥
    श्रीमहागणनाथस्य शुभां मंगलमालिकाम् ।
    यः पठेत् सततं वाणीं लक्ष्मीं
सिद्धिमवाप्नुयात् ॥ १८ ॥

       

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.