HYMNS TO GANESHA – RINAHARA GANESHA STOTRAM

ऋणहरगणेशस्तोत्रम्

        (कृष्णयामलतंत्रान्तर्गतम्)   

सिंदूरवर्णं द्विभुजं
गणेशं

लंबोदरं पद्मदले निविष्टम्

ब्रह्मादिदेवैः परिसेव्यमानं

सिद्धैर्युतं तं प्रणमामि
देवम् ॥ १ ॥

सृष्ट्यादौ ब्रह्मणा
सम्यक् पूजितः फलसिद्धये ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ २ ॥

त्रिपुरस्य वधात्पूर्वं
शंभुना सम्यगर्चितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ३ ॥

हिरण्यकश्यप्वादीनां
वधार्थे विष्णुनाऽर्चितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ४ ॥

महिषस्य वधे देव्या
गणनाथः प्रपूजितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ५ ॥

तारकस्य वधात्पूर्वं
कुमारेण प्रपूजितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ६ ॥

भास्करेण गणेशो हि
पूजितश्छविसिद्धये ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ७ ॥

शशिना कान्तिवृध्यर्थं
पूजितो गणनायकः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ८ ॥

पालनाय च तपसां विश्वामित्रेण
पूजितः ।

सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ९ ॥

इदं तु ऋणहरं स्तोत्रं
तीव्रदारिद्‌र्यनाशनम् ।

एकवारं पठेन्नित्यं
वर्षमेकं समाहितः ॥ १० ॥

दारिद्‌र्यं दारुणं
त्यक्त्वा कुबेरसमतां व्रजेत् ॥ ११ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.