SRI GANESHA ASHTOTHARA SATANAMA STOTRAM

श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम्
विनायको विघ्नराजः गौरीपुत्रो गणेश्वरः
स्कन्दाग्रजोऽव्ययो पूतः दक्षोऽध्यक्षो द्विजप्रियः  ॥१-१०॥
अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः
सर्वसिद्धिप्रदः शर्वतनयो शर्वरीप्रियः           ॥११-१६॥
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः
शुद्धो बुद्धिप्रियो शान्तः ब्रह्मचारी गजाननः      ॥१७-२६॥
द्वैमात्रेयो मुनिस्तुत्यः भक्तविघ्नविनाशनः
एकदन्तश्चचतुर्बाहुः चतुरो शक्तिसंयुतः        ॥२७-३३॥
लंबोदरो शूर्पकर्णः हरिर्ब्रह्मविदुत्तमः
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः    ॥३४-४१॥
पाशाङ्कुशधरश्चण्डः गुणातीतो निरञ्जनः
अकल्मषः स्वयंसिद्धः सिद्धार्चितपदांबुजः     ॥४२-४८॥
बीजपूरफलासक्तः वरदो शाश्वतः कृतिः
विद्वत्प्रियो वीतभयः गदी चक्रीक्षुचापधृक्    ॥४९-५७॥
श्रीदोऽजोत्पलकरः श्रीपतिःस्तुतिहर्षितः
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः    ॥५८-६५॥
चन्द्रचूडामणिः कान्तः पापहारी समाहितः
आश्रितः श्रीकरः सौम्यः भक्तवाञ्छितदायकः ॥६६-७३॥
शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः
ज्ञानी दयायुतो दान्तः ब्रह्मद्वेषविवर्जितः     ॥७४-८०॥
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः
रमार्चितो विधिर्नागराजयज्ञोपवीतवान्      ॥८१-८६॥
स्थूलकण्ठ: स्वयंकर्ता सामघोषप्रियो परः
स्थूलतुण्डोऽग्रणीर्धीरो वागीशो सिद्धिदायकः  ॥८७-९५॥
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान्
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥९६-९९॥
स्वलावण्यसुधासारजितमन्मथविग्रहः
समस्तजगदाधारो मायी मूषिकवाहनः ॥१००-१०४॥
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः॥१०५-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.