DEVI SUKTAM

देवीसूक्तम्

ऋग्वेद-संहिताः

( मण्डलम् – १० अष्टकम् – ८ सूक्तम्-१२५ )

ॐ ॥
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
 
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए यजमानाय सुन्वते ॥२॥
 
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यां वेशयन्तीम् ॥३॥
 
मया सोऽन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवंते वदामि ॥४॥
 
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥५॥
 
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥६॥
 
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व(अ)न्तः समुद्रे ।
ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोपस्पृशामि ॥७॥
 
अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै तावती महिना संबभूव ॥८॥
 
ॐ शान्तिः शान्तिः शान्तिः

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on DEVI SUKTAM

  1. rimmi says:

    why it is different from which is given in durga sapshati as devii sooktam? ya devi sarv bhuteshu vishnu roopen sansthitha…

    1. My child, please note that the printed book says that it's तन्त्रोक्तं देवीसूक्तम् . While the post here displays वैदिकं देवीसूक्तम्. Please, observer that the elderly poster has mentioned that the सूक्तं is from ऋग्वेदः .

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.